Declension table of ?yuyukṣitā

Deva

FeminineSingularDualPlural
Nominativeyuyukṣitā yuyukṣite yuyukṣitāḥ
Vocativeyuyukṣite yuyukṣite yuyukṣitāḥ
Accusativeyuyukṣitām yuyukṣite yuyukṣitāḥ
Instrumentalyuyukṣitayā yuyukṣitābhyām yuyukṣitābhiḥ
Dativeyuyukṣitāyai yuyukṣitābhyām yuyukṣitābhyaḥ
Ablativeyuyukṣitāyāḥ yuyukṣitābhyām yuyukṣitābhyaḥ
Genitiveyuyukṣitāyāḥ yuyukṣitayoḥ yuyukṣitānām
Locativeyuyukṣitāyām yuyukṣitayoḥ yuyukṣitāsu

Adverb -yuyukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria