Declension table of ?yuyukṣita

Deva

MasculineSingularDualPlural
Nominativeyuyukṣitaḥ yuyukṣitau yuyukṣitāḥ
Vocativeyuyukṣita yuyukṣitau yuyukṣitāḥ
Accusativeyuyukṣitam yuyukṣitau yuyukṣitān
Instrumentalyuyukṣitena yuyukṣitābhyām yuyukṣitaiḥ yuyukṣitebhiḥ
Dativeyuyukṣitāya yuyukṣitābhyām yuyukṣitebhyaḥ
Ablativeyuyukṣitāt yuyukṣitābhyām yuyukṣitebhyaḥ
Genitiveyuyukṣitasya yuyukṣitayoḥ yuyukṣitānām
Locativeyuyukṣite yuyukṣitayoḥ yuyukṣiteṣu

Compound yuyukṣita -

Adverb -yuyukṣitam -yuyukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria