Declension table of ?yuyukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeyuyukṣaṇīyā yuyukṣaṇīye yuyukṣaṇīyāḥ
Vocativeyuyukṣaṇīye yuyukṣaṇīye yuyukṣaṇīyāḥ
Accusativeyuyukṣaṇīyām yuyukṣaṇīye yuyukṣaṇīyāḥ
Instrumentalyuyukṣaṇīyayā yuyukṣaṇīyābhyām yuyukṣaṇīyābhiḥ
Dativeyuyukṣaṇīyāyai yuyukṣaṇīyābhyām yuyukṣaṇīyābhyaḥ
Ablativeyuyukṣaṇīyāyāḥ yuyukṣaṇīyābhyām yuyukṣaṇīyābhyaḥ
Genitiveyuyukṣaṇīyāyāḥ yuyukṣaṇīyayoḥ yuyukṣaṇīyānām
Locativeyuyukṣaṇīyāyām yuyukṣaṇīyayoḥ yuyukṣaṇīyāsu

Adverb -yuyukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria