Declension table of ?yuyukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeyuyukṣaṇīyam yuyukṣaṇīye yuyukṣaṇīyāni
Vocativeyuyukṣaṇīya yuyukṣaṇīye yuyukṣaṇīyāni
Accusativeyuyukṣaṇīyam yuyukṣaṇīye yuyukṣaṇīyāni
Instrumentalyuyukṣaṇīyena yuyukṣaṇīyābhyām yuyukṣaṇīyaiḥ
Dativeyuyukṣaṇīyāya yuyukṣaṇīyābhyām yuyukṣaṇīyebhyaḥ
Ablativeyuyukṣaṇīyāt yuyukṣaṇīyābhyām yuyukṣaṇīyebhyaḥ
Genitiveyuyukṣaṇīyasya yuyukṣaṇīyayoḥ yuyukṣaṇīyānām
Locativeyuyukṣaṇīye yuyukṣaṇīyayoḥ yuyukṣaṇīyeṣu

Compound yuyukṣaṇīya -

Adverb -yuyukṣaṇīyam -yuyukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria