Declension table of ?yuyukṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeyuyukṣaṇīyaḥ yuyukṣaṇīyau yuyukṣaṇīyāḥ
Vocativeyuyukṣaṇīya yuyukṣaṇīyau yuyukṣaṇīyāḥ
Accusativeyuyukṣaṇīyam yuyukṣaṇīyau yuyukṣaṇīyān
Instrumentalyuyukṣaṇīyena yuyukṣaṇīyābhyām yuyukṣaṇīyaiḥ yuyukṣaṇīyebhiḥ
Dativeyuyukṣaṇīyāya yuyukṣaṇīyābhyām yuyukṣaṇīyebhyaḥ
Ablativeyuyukṣaṇīyāt yuyukṣaṇīyābhyām yuyukṣaṇīyebhyaḥ
Genitiveyuyukṣaṇīyasya yuyukṣaṇīyayoḥ yuyukṣaṇīyānām
Locativeyuyukṣaṇīye yuyukṣaṇīyayoḥ yuyukṣaṇīyeṣu

Compound yuyukṣaṇīya -

Adverb -yuyukṣaṇīyam -yuyukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria