Declension table of ?yuyujuṣī

Deva

FeminineSingularDualPlural
Nominativeyuyujuṣī yuyujuṣyau yuyujuṣyaḥ
Vocativeyuyujuṣi yuyujuṣyau yuyujuṣyaḥ
Accusativeyuyujuṣīm yuyujuṣyau yuyujuṣīḥ
Instrumentalyuyujuṣyā yuyujuṣībhyām yuyujuṣībhiḥ
Dativeyuyujuṣyai yuyujuṣībhyām yuyujuṣībhyaḥ
Ablativeyuyujuṣyāḥ yuyujuṣībhyām yuyujuṣībhyaḥ
Genitiveyuyujuṣyāḥ yuyujuṣyoḥ yuyujuṣīṇām
Locativeyuyujuṣyām yuyujuṣyoḥ yuyujuṣīṣu

Compound yuyujuṣi - yuyujuṣī -

Adverb -yuyujuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria