Declension table of yuyudhāna

Deva

NeuterSingularDualPlural
Nominativeyuyudhānam yuyudhāne yuyudhānāni
Vocativeyuyudhāna yuyudhāne yuyudhānāni
Accusativeyuyudhānam yuyudhāne yuyudhānāni
Instrumentalyuyudhānena yuyudhānābhyām yuyudhānaiḥ
Dativeyuyudhānāya yuyudhānābhyām yuyudhānebhyaḥ
Ablativeyuyudhānāt yuyudhānābhyām yuyudhānebhyaḥ
Genitiveyuyudhānasya yuyudhānayoḥ yuyudhānānām
Locativeyuyudhāne yuyudhānayoḥ yuyudhāneṣu

Compound yuyudhāna -

Adverb -yuyudhānam -yuyudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria