Declension table of ?yuvānaka

Deva

NeuterSingularDualPlural
Nominativeyuvānakam yuvānake yuvānakāni
Vocativeyuvānaka yuvānake yuvānakāni
Accusativeyuvānakam yuvānake yuvānakāni
Instrumentalyuvānakena yuvānakābhyām yuvānakaiḥ
Dativeyuvānakāya yuvānakābhyām yuvānakebhyaḥ
Ablativeyuvānakāt yuvānakābhyām yuvānakebhyaḥ
Genitiveyuvānakasya yuvānakayoḥ yuvānakānām
Locativeyuvānake yuvānakayoḥ yuvānakeṣu

Compound yuvānaka -

Adverb -yuvānakam -yuvānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria