Declension table of ?yuvānaka

Deva

MasculineSingularDualPlural
Nominativeyuvānakaḥ yuvānakau yuvānakāḥ
Vocativeyuvānaka yuvānakau yuvānakāḥ
Accusativeyuvānakam yuvānakau yuvānakān
Instrumentalyuvānakena yuvānakābhyām yuvānakaiḥ yuvānakebhiḥ
Dativeyuvānakāya yuvānakābhyām yuvānakebhyaḥ
Ablativeyuvānakāt yuvānakābhyām yuvānakebhyaḥ
Genitiveyuvānakasya yuvānakayoḥ yuvānakānām
Locativeyuvānake yuvānakayoḥ yuvānakeṣu

Compound yuvānaka -

Adverb -yuvānakam -yuvānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria