Declension table of ?yūthavibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeyūthavibhraṣṭam yūthavibhraṣṭe yūthavibhraṣṭāni
Vocativeyūthavibhraṣṭa yūthavibhraṣṭe yūthavibhraṣṭāni
Accusativeyūthavibhraṣṭam yūthavibhraṣṭe yūthavibhraṣṭāni
Instrumentalyūthavibhraṣṭena yūthavibhraṣṭābhyām yūthavibhraṣṭaiḥ
Dativeyūthavibhraṣṭāya yūthavibhraṣṭābhyām yūthavibhraṣṭebhyaḥ
Ablativeyūthavibhraṣṭāt yūthavibhraṣṭābhyām yūthavibhraṣṭebhyaḥ
Genitiveyūthavibhraṣṭasya yūthavibhraṣṭayoḥ yūthavibhraṣṭānām
Locativeyūthavibhraṣṭe yūthavibhraṣṭayoḥ yūthavibhraṣṭeṣu

Compound yūthavibhraṣṭa -

Adverb -yūthavibhraṣṭam -yūthavibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria