Declension table of ?yūthapati

Deva

MasculineSingularDualPlural
Nominativeyūthapatiḥ yūthapatī yūthapatayaḥ
Vocativeyūthapate yūthapatī yūthapatayaḥ
Accusativeyūthapatim yūthapatī yūthapatīn
Instrumentalyūthapatinā yūthapatibhyām yūthapatibhiḥ
Dativeyūthapataye yūthapatibhyām yūthapatibhyaḥ
Ablativeyūthapateḥ yūthapatibhyām yūthapatibhyaḥ
Genitiveyūthapateḥ yūthapatyoḥ yūthapatīnām
Locativeyūthapatau yūthapatyoḥ yūthapatiṣu

Compound yūthapati -

Adverb -yūthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria