Declension table of ?yūthahata

Deva

NeuterSingularDualPlural
Nominativeyūthahatam yūthahate yūthahatāni
Vocativeyūthahata yūthahate yūthahatāni
Accusativeyūthahatam yūthahate yūthahatāni
Instrumentalyūthahatena yūthahatābhyām yūthahataiḥ
Dativeyūthahatāya yūthahatābhyām yūthahatebhyaḥ
Ablativeyūthahatāt yūthahatābhyām yūthahatebhyaḥ
Genitiveyūthahatasya yūthahatayoḥ yūthahatānām
Locativeyūthahate yūthahatayoḥ yūthahateṣu

Compound yūthahata -

Adverb -yūthahatam -yūthahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria