Declension table of ?yūthacārin

Deva

MasculineSingularDualPlural
Nominativeyūthacārī yūthacāriṇau yūthacāriṇaḥ
Vocativeyūthacārin yūthacāriṇau yūthacāriṇaḥ
Accusativeyūthacāriṇam yūthacāriṇau yūthacāriṇaḥ
Instrumentalyūthacāriṇā yūthacāribhyām yūthacāribhiḥ
Dativeyūthacāriṇe yūthacāribhyām yūthacāribhyaḥ
Ablativeyūthacāriṇaḥ yūthacāribhyām yūthacāribhyaḥ
Genitiveyūthacāriṇaḥ yūthacāriṇoḥ yūthacāriṇām
Locativeyūthacāriṇi yūthacāriṇoḥ yūthacāriṣu

Compound yūthacāri -

Adverb -yūthacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria