Declension table of ?yūthabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeyūthabhraṣṭaḥ yūthabhraṣṭau yūthabhraṣṭāḥ
Vocativeyūthabhraṣṭa yūthabhraṣṭau yūthabhraṣṭāḥ
Accusativeyūthabhraṣṭam yūthabhraṣṭau yūthabhraṣṭān
Instrumentalyūthabhraṣṭena yūthabhraṣṭābhyām yūthabhraṣṭaiḥ yūthabhraṣṭebhiḥ
Dativeyūthabhraṣṭāya yūthabhraṣṭābhyām yūthabhraṣṭebhyaḥ
Ablativeyūthabhraṣṭāt yūthabhraṣṭābhyām yūthabhraṣṭebhyaḥ
Genitiveyūthabhraṣṭasya yūthabhraṣṭayoḥ yūthabhraṣṭānām
Locativeyūthabhraṣṭe yūthabhraṣṭayoḥ yūthabhraṣṭeṣu

Compound yūthabhraṣṭa -

Adverb -yūthabhraṣṭam -yūthabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria