Declension table of yūtha

Deva

MasculineSingularDualPlural
Nominativeyūthaḥ yūthau yūthāḥ
Vocativeyūtha yūthau yūthāḥ
Accusativeyūtham yūthau yūthān
Instrumentalyūthena yūthābhyām yūthaiḥ yūthebhiḥ
Dativeyūthāya yūthābhyām yūthebhyaḥ
Ablativeyūthāt yūthābhyām yūthebhyaḥ
Genitiveyūthasya yūthayoḥ yūthānām
Locativeyūthe yūthayoḥ yūtheṣu

Compound yūtha -

Adverb -yūtham -yūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria