Declension table of ?yūpavraska

Deva

MasculineSingularDualPlural
Nominativeyūpavraskaḥ yūpavraskau yūpavraskāḥ
Vocativeyūpavraska yūpavraskau yūpavraskāḥ
Accusativeyūpavraskam yūpavraskau yūpavraskān
Instrumentalyūpavraskena yūpavraskābhyām yūpavraskaiḥ yūpavraskebhiḥ
Dativeyūpavraskāya yūpavraskābhyām yūpavraskebhyaḥ
Ablativeyūpavraskāt yūpavraskābhyām yūpavraskebhyaḥ
Genitiveyūpavraskasya yūpavraskayoḥ yūpavraskānām
Locativeyūpavraske yūpavraskayoḥ yūpavraskeṣu

Compound yūpavraska -

Adverb -yūpavraskam -yūpavraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria