Declension table of ?yūpaveṣṭana

Deva

NeuterSingularDualPlural
Nominativeyūpaveṣṭanam yūpaveṣṭane yūpaveṣṭanāni
Vocativeyūpaveṣṭana yūpaveṣṭane yūpaveṣṭanāni
Accusativeyūpaveṣṭanam yūpaveṣṭane yūpaveṣṭanāni
Instrumentalyūpaveṣṭanena yūpaveṣṭanābhyām yūpaveṣṭanaiḥ
Dativeyūpaveṣṭanāya yūpaveṣṭanābhyām yūpaveṣṭanebhyaḥ
Ablativeyūpaveṣṭanāt yūpaveṣṭanābhyām yūpaveṣṭanebhyaḥ
Genitiveyūpaveṣṭanasya yūpaveṣṭanayoḥ yūpaveṣṭanānām
Locativeyūpaveṣṭane yūpaveṣṭanayoḥ yūpaveṣṭaneṣu

Compound yūpaveṣṭana -

Adverb -yūpaveṣṭanam -yūpaveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria