Declension table of ?yūpavāha

Deva

MasculineSingularDualPlural
Nominativeyūpavāhaḥ yūpavāhau yūpavāhāḥ
Vocativeyūpavāha yūpavāhau yūpavāhāḥ
Accusativeyūpavāham yūpavāhau yūpavāhān
Instrumentalyūpavāhena yūpavāhābhyām yūpavāhaiḥ yūpavāhebhiḥ
Dativeyūpavāhāya yūpavāhābhyām yūpavāhebhyaḥ
Ablativeyūpavāhāt yūpavāhābhyām yūpavāhebhyaḥ
Genitiveyūpavāhasya yūpavāhayoḥ yūpavāhānām
Locativeyūpavāhe yūpavāhayoḥ yūpavāheṣu

Compound yūpavāha -

Adverb -yūpavāham -yūpavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria