सुबन्तावली ?यूपकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमायूपकवत् यूपकवन्ती यूपकवती यूपकवन्ति
सम्बोधनम्यूपकवत् यूपकवन्ती यूपकवती यूपकवन्ति
द्वितीयायूपकवत् यूपकवन्ती यूपकवती यूपकवन्ति
तृतीयायूपकवता यूपकवद्भ्याम् यूपकवद्भिः
चतुर्थीयूपकवते यूपकवद्भ्याम् यूपकवद्भ्यः
पञ्चमीयूपकवतः यूपकवद्भ्याम् यूपकवद्भ्यः
षष्ठीयूपकवतः यूपकवतोः यूपकवताम्
सप्तमीयूपकवति यूपकवतोः यूपकवत्सु

अव्यय ॰यूपकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria