Declension table of ?yūpakavat

Deva

MasculineSingularDualPlural
Nominativeyūpakavān yūpakavantau yūpakavantaḥ
Vocativeyūpakavan yūpakavantau yūpakavantaḥ
Accusativeyūpakavantam yūpakavantau yūpakavataḥ
Instrumentalyūpakavatā yūpakavadbhyām yūpakavadbhiḥ
Dativeyūpakavate yūpakavadbhyām yūpakavadbhyaḥ
Ablativeyūpakavataḥ yūpakavadbhyām yūpakavadbhyaḥ
Genitiveyūpakavataḥ yūpakavatoḥ yūpakavatām
Locativeyūpakavati yūpakavatoḥ yūpakavatsu

Compound yūpakavat -

Adverb -yūpakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria