सुबन्तावली ?यूपकटक

Roma

पुमान्एकद्विबहु
प्रथमायूपकटकः यूपकटकौ यूपकटकाः
सम्बोधनम्यूपकटक यूपकटकौ यूपकटकाः
द्वितीयायूपकटकम् यूपकटकौ यूपकटकान्
तृतीयायूपकटकेन यूपकटकाभ्याम् यूपकटकैः यूपकटकेभिः
चतुर्थीयूपकटकाय यूपकटकाभ्याम् यूपकटकेभ्यः
पञ्चमीयूपकटकात् यूपकटकाभ्याम् यूपकटकेभ्यः
षष्ठीयूपकटकस्य यूपकटकयोः यूपकटकानाम्
सप्तमीयूपकटके यूपकटकयोः यूपकटकेषु

समास यूपकटक

अव्यय ॰यूपकटकम् ॰यूपकटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria