Declension table of ?yūpadhvaja

Deva

MasculineSingularDualPlural
Nominativeyūpadhvajaḥ yūpadhvajau yūpadhvajāḥ
Vocativeyūpadhvaja yūpadhvajau yūpadhvajāḥ
Accusativeyūpadhvajam yūpadhvajau yūpadhvajān
Instrumentalyūpadhvajena yūpadhvajābhyām yūpadhvajaiḥ yūpadhvajebhiḥ
Dativeyūpadhvajāya yūpadhvajābhyām yūpadhvajebhyaḥ
Ablativeyūpadhvajāt yūpadhvajābhyām yūpadhvajebhyaḥ
Genitiveyūpadhvajasya yūpadhvajayoḥ yūpadhvajānām
Locativeyūpadhvaje yūpadhvajayoḥ yūpadhvajeṣu

Compound yūpadhvaja -

Adverb -yūpadhvajam -yūpadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria