Declension table of ?yūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyūṣiṣyamāṇā yūṣiṣyamāṇe yūṣiṣyamāṇāḥ
Vocativeyūṣiṣyamāṇe yūṣiṣyamāṇe yūṣiṣyamāṇāḥ
Accusativeyūṣiṣyamāṇām yūṣiṣyamāṇe yūṣiṣyamāṇāḥ
Instrumentalyūṣiṣyamāṇayā yūṣiṣyamāṇābhyām yūṣiṣyamāṇābhiḥ
Dativeyūṣiṣyamāṇāyai yūṣiṣyamāṇābhyām yūṣiṣyamāṇābhyaḥ
Ablativeyūṣiṣyamāṇāyāḥ yūṣiṣyamāṇābhyām yūṣiṣyamāṇābhyaḥ
Genitiveyūṣiṣyamāṇāyāḥ yūṣiṣyamāṇayoḥ yūṣiṣyamāṇānām
Locativeyūṣiṣyamāṇāyām yūṣiṣyamāṇayoḥ yūṣiṣyamāṇāsu

Adverb -yūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria