Declension table of ?yūṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyūṣiṣyamāṇam yūṣiṣyamāṇe yūṣiṣyamāṇāni
Vocativeyūṣiṣyamāṇa yūṣiṣyamāṇe yūṣiṣyamāṇāni
Accusativeyūṣiṣyamāṇam yūṣiṣyamāṇe yūṣiṣyamāṇāni
Instrumentalyūṣiṣyamāṇena yūṣiṣyamāṇābhyām yūṣiṣyamāṇaiḥ
Dativeyūṣiṣyamāṇāya yūṣiṣyamāṇābhyām yūṣiṣyamāṇebhyaḥ
Ablativeyūṣiṣyamāṇāt yūṣiṣyamāṇābhyām yūṣiṣyamāṇebhyaḥ
Genitiveyūṣiṣyamāṇasya yūṣiṣyamāṇayoḥ yūṣiṣyamāṇānām
Locativeyūṣiṣyamāṇe yūṣiṣyamāṇayoḥ yūṣiṣyamāṇeṣu

Compound yūṣiṣyamāṇa -

Adverb -yūṣiṣyamāṇam -yūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria