Declension table of ?yūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeyūṣamāṇā yūṣamāṇe yūṣamāṇāḥ
Vocativeyūṣamāṇe yūṣamāṇe yūṣamāṇāḥ
Accusativeyūṣamāṇām yūṣamāṇe yūṣamāṇāḥ
Instrumentalyūṣamāṇayā yūṣamāṇābhyām yūṣamāṇābhiḥ
Dativeyūṣamāṇāyai yūṣamāṇābhyām yūṣamāṇābhyaḥ
Ablativeyūṣamāṇāyāḥ yūṣamāṇābhyām yūṣamāṇābhyaḥ
Genitiveyūṣamāṇāyāḥ yūṣamāṇayoḥ yūṣamāṇānām
Locativeyūṣamāṇāyām yūṣamāṇayoḥ yūṣamāṇāsu

Adverb -yūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria