Declension table of ?yūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeyūṣaṇīyaḥ yūṣaṇīyau yūṣaṇīyāḥ
Vocativeyūṣaṇīya yūṣaṇīyau yūṣaṇīyāḥ
Accusativeyūṣaṇīyam yūṣaṇīyau yūṣaṇīyān
Instrumentalyūṣaṇīyena yūṣaṇīyābhyām yūṣaṇīyaiḥ yūṣaṇīyebhiḥ
Dativeyūṣaṇīyāya yūṣaṇīyābhyām yūṣaṇīyebhyaḥ
Ablativeyūṣaṇīyāt yūṣaṇīyābhyām yūṣaṇīyebhyaḥ
Genitiveyūṣaṇīyasya yūṣaṇīyayoḥ yūṣaṇīyānām
Locativeyūṣaṇīye yūṣaṇīyayoḥ yūṣaṇīyeṣu

Compound yūṣaṇīya -

Adverb -yūṣaṇīyam -yūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria