Declension table of ?yūṣṭavat

Deva

MasculineSingularDualPlural
Nominativeyūṣṭavān yūṣṭavantau yūṣṭavantaḥ
Vocativeyūṣṭavan yūṣṭavantau yūṣṭavantaḥ
Accusativeyūṣṭavantam yūṣṭavantau yūṣṭavataḥ
Instrumentalyūṣṭavatā yūṣṭavadbhyām yūṣṭavadbhiḥ
Dativeyūṣṭavate yūṣṭavadbhyām yūṣṭavadbhyaḥ
Ablativeyūṣṭavataḥ yūṣṭavadbhyām yūṣṭavadbhyaḥ
Genitiveyūṣṭavataḥ yūṣṭavatoḥ yūṣṭavatām
Locativeyūṣṭavati yūṣṭavatoḥ yūṣṭavatsu

Compound yūṣṭavat -

Adverb -yūṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria