Declension table of ?yutasiddhā

Deva

FeminineSingularDualPlural
Nominativeyutasiddhā yutasiddhe yutasiddhāḥ
Vocativeyutasiddhe yutasiddhe yutasiddhāḥ
Accusativeyutasiddhām yutasiddhe yutasiddhāḥ
Instrumentalyutasiddhayā yutasiddhābhyām yutasiddhābhiḥ
Dativeyutasiddhāyai yutasiddhābhyām yutasiddhābhyaḥ
Ablativeyutasiddhāyāḥ yutasiddhābhyām yutasiddhābhyaḥ
Genitiveyutasiddhāyāḥ yutasiddhayoḥ yutasiddhānām
Locativeyutasiddhāyām yutasiddhayoḥ yutasiddhāsu

Adverb -yutasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria