Declension table of ?yuta

Deva

NeuterSingularDualPlural
Nominativeyutam yute yutāni
Vocativeyuta yute yutāni
Accusativeyutam yute yutāni
Instrumentalyutena yutābhyām yutaiḥ
Dativeyutāya yutābhyām yutebhyaḥ
Ablativeyutāt yutābhyām yutebhyaḥ
Genitiveyutasya yutayoḥ yutānām
Locativeyute yutayoḥ yuteṣu

Compound yuta -

Adverb -yutam -yutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria