Declension table of ?yuptavatī

Deva

FeminineSingularDualPlural
Nominativeyuptavatī yuptavatyau yuptavatyaḥ
Vocativeyuptavati yuptavatyau yuptavatyaḥ
Accusativeyuptavatīm yuptavatyau yuptavatīḥ
Instrumentalyuptavatyā yuptavatībhyām yuptavatībhiḥ
Dativeyuptavatyai yuptavatībhyām yuptavatībhyaḥ
Ablativeyuptavatyāḥ yuptavatībhyām yuptavatībhyaḥ
Genitiveyuptavatyāḥ yuptavatyoḥ yuptavatīnām
Locativeyuptavatyām yuptavatyoḥ yuptavatīṣu

Compound yuptavati - yuptavatī -

Adverb -yuptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria