सुबन्तावली युक्तियुक्त

Roma

पुमान्एकद्विबहु
प्रथमायुक्तियुक्तः युक्तियुक्तौ युक्तियुक्ताः
सम्बोधनम्युक्तियुक्त युक्तियुक्तौ युक्तियुक्ताः
द्वितीयायुक्तियुक्तम् युक्तियुक्तौ युक्तियुक्तान्
तृतीयायुक्तियुक्तेन युक्तियुक्ताभ्याम् युक्तियुक्तैः युक्तियुक्तेभिः
चतुर्थीयुक्तियुक्ताय युक्तियुक्ताभ्याम् युक्तियुक्तेभ्यः
पञ्चमीयुक्तियुक्तात् युक्तियुक्ताभ्याम् युक्तियुक्तेभ्यः
षष्ठीयुक्तियुक्तस्य युक्तियुक्तयोः युक्तियुक्तानाम्
सप्तमीयुक्तियुक्ते युक्तियुक्तयोः युक्तियुक्तेषु

समास युक्तियुक्त

अव्यय ॰युक्तियुक्तम् ॰युक्तियुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria