Declension table of ?yuktavatī

Deva

FeminineSingularDualPlural
Nominativeyuktavatī yuktavatyau yuktavatyaḥ
Vocativeyuktavati yuktavatyau yuktavatyaḥ
Accusativeyuktavatīm yuktavatyau yuktavatīḥ
Instrumentalyuktavatyā yuktavatībhyām yuktavatībhiḥ
Dativeyuktavatyai yuktavatībhyām yuktavatībhyaḥ
Ablativeyuktavatyāḥ yuktavatībhyām yuktavatībhyaḥ
Genitiveyuktavatyāḥ yuktavatyoḥ yuktavatīnām
Locativeyuktavatyām yuktavatyoḥ yuktavatīṣu

Compound yuktavati - yuktavatī -

Adverb -yuktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria