Declension table of ?yuktatamā

Deva

FeminineSingularDualPlural
Nominativeyuktatamā yuktatame yuktatamāḥ
Vocativeyuktatame yuktatame yuktatamāḥ
Accusativeyuktatamām yuktatame yuktatamāḥ
Instrumentalyuktatamayā yuktatamābhyām yuktatamābhiḥ
Dativeyuktatamāyai yuktatamābhyām yuktatamābhyaḥ
Ablativeyuktatamāyāḥ yuktatamābhyām yuktatamābhyaḥ
Genitiveyuktatamāyāḥ yuktatamayoḥ yuktatamānām
Locativeyuktatamāyām yuktatamayoḥ yuktatamāsu

Adverb -yuktatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria