Declension table of ?yuktāśva

Deva

NeuterSingularDualPlural
Nominativeyuktāśvam yuktāśve yuktāśvāni
Vocativeyuktāśva yuktāśve yuktāśvāni
Accusativeyuktāśvam yuktāśve yuktāśvāni
Instrumentalyuktāśvena yuktāśvābhyām yuktāśvaiḥ
Dativeyuktāśvāya yuktāśvābhyām yuktāśvebhyaḥ
Ablativeyuktāśvāt yuktāśvābhyām yuktāśvebhyaḥ
Genitiveyuktāśvasya yuktāśvayoḥ yuktāśvānām
Locativeyuktāśve yuktāśvayoḥ yuktāśveṣu

Compound yuktāśva -

Adverb -yuktāśvam -yuktāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria