सुबन्तावली ?युगपत्त्रक

Roma

पुमान्एकद्विबहु
प्रथमायुगपत्त्रकः युगपत्त्रकौ युगपत्त्रकाः
सम्बोधनम्युगपत्त्रक युगपत्त्रकौ युगपत्त्रकाः
द्वितीयायुगपत्त्रकम् युगपत्त्रकौ युगपत्त्रकान्
तृतीयायुगपत्त्रकेण युगपत्त्रकाभ्याम् युगपत्त्रकैः युगपत्त्रकेभिः
चतुर्थीयुगपत्त्रकाय युगपत्त्रकाभ्याम् युगपत्त्रकेभ्यः
पञ्चमीयुगपत्त्रकात् युगपत्त्रकाभ्याम् युगपत्त्रकेभ्यः
षष्ठीयुगपत्त्रकस्य युगपत्त्रकयोः युगपत्त्रकाणाम्
सप्तमीयुगपत्त्रके युगपत्त्रकयोः युगपत्त्रकेषु

समास युगपत्त्रक

अव्यय ॰युगपत्त्रकम् ॰युगपत्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria