सुबन्तावली ?युगचर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमायुगचर्म युगचर्मणी युगचर्माणि
सम्बोधनम्युगचर्मन् युगचर्म युगचर्मणी युगचर्माणि
द्वितीयायुगचर्म युगचर्मणी युगचर्माणि
तृतीयायुगचर्मणा युगचर्मभ्याम् युगचर्मभिः
चतुर्थीयुगचर्मणे युगचर्मभ्याम् युगचर्मभ्यः
पञ्चमीयुगचर्मणः युगचर्मभ्याम् युगचर्मभ्यः
षष्ठीयुगचर्मणः युगचर्मणोः युगचर्मणाम्
सप्तमीयुगचर्मणि युगचर्मणोः युगचर्मसु

समास युगचर्म

अव्यय ॰युगचर्म ॰युगचर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria