सुबन्तावली ?युगायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायुगायिष्यमाणः युगायिष्यमाणौ युगायिष्यमाणाः
सम्बोधनम्युगायिष्यमाण युगायिष्यमाणौ युगायिष्यमाणाः
द्वितीयायुगायिष्यमाणम् युगायिष्यमाणौ युगायिष्यमाणान्
तृतीयायुगायिष्यमाणेन युगायिष्यमाणाभ्याम् युगायिष्यमाणैः युगायिष्यमाणेभिः
चतुर्थीयुगायिष्यमाणाय युगायिष्यमाणाभ्याम् युगायिष्यमाणेभ्यः
पञ्चमीयुगायिष्यमाणात् युगायिष्यमाणाभ्याम् युगायिष्यमाणेभ्यः
षष्ठीयुगायिष्यमाणस्य युगायिष्यमाणयोः युगायिष्यमाणानाम्
सप्तमीयुगायिष्यमाणे युगायिष्यमाणयोः युगायिष्यमाणेषु

समास युगायिष्यमाण

अव्यय ॰युगायिष्यमाणम् ॰युगायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria