सुबन्तावली ?युगादिपुरुष

Roma

पुमान्एकद्विबहु
प्रथमायुगादिपुरुषः युगादिपुरुषौ युगादिपुरुषाः
सम्बोधनम्युगादिपुरुष युगादिपुरुषौ युगादिपुरुषाः
द्वितीयायुगादिपुरुषम् युगादिपुरुषौ युगादिपुरुषान्
तृतीयायुगादिपुरुषेण युगादिपुरुषाभ्याम् युगादिपुरुषैः युगादिपुरुषेभिः
चतुर्थीयुगादिपुरुषाय युगादिपुरुषाभ्याम् युगादिपुरुषेभ्यः
पञ्चमीयुगादिपुरुषात् युगादिपुरुषाभ्याम् युगादिपुरुषेभ्यः
षष्ठीयुगादिपुरुषस्य युगादिपुरुषयोः युगादिपुरुषाणाम्
सप्तमीयुगादिपुरुषे युगादिपुरुषयोः युगादिपुरुषेषु

समास युगादिपुरुष

अव्यय ॰युगादिपुरुषम् ॰युगादिपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria