Declension table of ?yudhyamāna

Deva

NeuterSingularDualPlural
Nominativeyudhyamānam yudhyamāne yudhyamānāni
Vocativeyudhyamāna yudhyamāne yudhyamānāni
Accusativeyudhyamānam yudhyamāne yudhyamānāni
Instrumentalyudhyamānena yudhyamānābhyām yudhyamānaiḥ
Dativeyudhyamānāya yudhyamānābhyām yudhyamānebhyaḥ
Ablativeyudhyamānāt yudhyamānābhyām yudhyamānebhyaḥ
Genitiveyudhyamānasya yudhyamānayoḥ yudhyamānānām
Locativeyudhyamāne yudhyamānayoḥ yudhyamāneṣu

Compound yudhyamāna -

Adverb -yudhyamānam -yudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria