Declension table of ?yudhyamāna

Deva

MasculineSingularDualPlural
Nominativeyudhyamānaḥ yudhyamānau yudhyamānāḥ
Vocativeyudhyamāna yudhyamānau yudhyamānāḥ
Accusativeyudhyamānam yudhyamānau yudhyamānān
Instrumentalyudhyamānena yudhyamānābhyām yudhyamānaiḥ yudhyamānebhiḥ
Dativeyudhyamānāya yudhyamānābhyām yudhyamānebhyaḥ
Ablativeyudhyamānāt yudhyamānābhyām yudhyamānebhyaḥ
Genitiveyudhyamānasya yudhyamānayoḥ yudhyamānānām
Locativeyudhyamāne yudhyamānayoḥ yudhyamāneṣu

Compound yudhyamāna -

Adverb -yudhyamānam -yudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria