Declension table of ?yuddhavatī

Deva

FeminineSingularDualPlural
Nominativeyuddhavatī yuddhavatyau yuddhavatyaḥ
Vocativeyuddhavati yuddhavatyau yuddhavatyaḥ
Accusativeyuddhavatīm yuddhavatyau yuddhavatīḥ
Instrumentalyuddhavatyā yuddhavatībhyām yuddhavatībhiḥ
Dativeyuddhavatyai yuddhavatībhyām yuddhavatībhyaḥ
Ablativeyuddhavatyāḥ yuddhavatībhyām yuddhavatībhyaḥ
Genitiveyuddhavatyāḥ yuddhavatyoḥ yuddhavatīnām
Locativeyuddhavatyām yuddhavatyoḥ yuddhavatīṣu

Compound yuddhavati - yuddhavatī -

Adverb -yuddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria