Declension table of ?yuddhavat

Deva

NeuterSingularDualPlural
Nominativeyuddhavat yuddhavantī yuddhavatī yuddhavanti
Vocativeyuddhavat yuddhavantī yuddhavatī yuddhavanti
Accusativeyuddhavat yuddhavantī yuddhavatī yuddhavanti
Instrumentalyuddhavatā yuddhavadbhyām yuddhavadbhiḥ
Dativeyuddhavate yuddhavadbhyām yuddhavadbhyaḥ
Ablativeyuddhavataḥ yuddhavadbhyām yuddhavadbhyaḥ
Genitiveyuddhavataḥ yuddhavatoḥ yuddhavatām
Locativeyuddhavati yuddhavatoḥ yuddhavatsu

Adverb -yuddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria