Declension table of ?yuddhavat

Deva

MasculineSingularDualPlural
Nominativeyuddhavān yuddhavantau yuddhavantaḥ
Vocativeyuddhavan yuddhavantau yuddhavantaḥ
Accusativeyuddhavantam yuddhavantau yuddhavataḥ
Instrumentalyuddhavatā yuddhavadbhyām yuddhavadbhiḥ
Dativeyuddhavate yuddhavadbhyām yuddhavadbhyaḥ
Ablativeyuddhavataḥ yuddhavadbhyām yuddhavadbhyaḥ
Genitiveyuddhavataḥ yuddhavatoḥ yuddhavatām
Locativeyuddhavati yuddhavatoḥ yuddhavatsu

Compound yuddhavat -

Adverb -yuddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria