Declension table of ?yuddhakāriṇī

Deva

FeminineSingularDualPlural
Nominativeyuddhakāriṇī yuddhakāriṇyau yuddhakāriṇyaḥ
Vocativeyuddhakāriṇi yuddhakāriṇyau yuddhakāriṇyaḥ
Accusativeyuddhakāriṇīm yuddhakāriṇyau yuddhakāriṇīḥ
Instrumentalyuddhakāriṇyā yuddhakāriṇībhyām yuddhakāriṇībhiḥ
Dativeyuddhakāriṇyai yuddhakāriṇībhyām yuddhakāriṇībhyaḥ
Ablativeyuddhakāriṇyāḥ yuddhakāriṇībhyām yuddhakāriṇībhyaḥ
Genitiveyuddhakāriṇyāḥ yuddhakāriṇyoḥ yuddhakāriṇīnām
Locativeyuddhakāriṇyām yuddhakāriṇyoḥ yuddhakāriṇīṣu

Compound yuddhakāriṇi - yuddhakāriṇī -

Adverb -yuddhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria