Declension table of yuddha

Deva

NeuterSingularDualPlural
Nominativeyuddham yuddhe yuddhāni
Vocativeyuddha yuddhe yuddhāni
Accusativeyuddham yuddhe yuddhāni
Instrumentalyuddhena yuddhābhyām yuddhaiḥ
Dativeyuddhāya yuddhābhyām yuddhebhyaḥ
Ablativeyuddhāt yuddhābhyām yuddhebhyaḥ
Genitiveyuddhasya yuddhayoḥ yuddhānām
Locativeyuddhe yuddhayoḥ yuddheṣu

Compound yuddha -

Adverb -yuddham -yuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria