Declension table of yuddha

Deva

MasculineSingularDualPlural
Nominativeyuddhaḥ yuddhau yuddhāḥ
Vocativeyuddha yuddhau yuddhāḥ
Accusativeyuddham yuddhau yuddhān
Instrumentalyuddhena yuddhābhyām yuddhaiḥ yuddhebhiḥ
Dativeyuddhāya yuddhābhyām yuddhebhyaḥ
Ablativeyuddhāt yuddhābhyām yuddhebhyaḥ
Genitiveyuddhasya yuddhayoḥ yuddhānām
Locativeyuddhe yuddhayoḥ yuddheṣu

Compound yuddha -

Adverb -yuddham -yuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria