Declension table of ?yuṣmeṣita

Deva

NeuterSingularDualPlural
Nominativeyuṣmeṣitam yuṣmeṣite yuṣmeṣitāni
Vocativeyuṣmeṣita yuṣmeṣite yuṣmeṣitāni
Accusativeyuṣmeṣitam yuṣmeṣite yuṣmeṣitāni
Instrumentalyuṣmeṣitena yuṣmeṣitābhyām yuṣmeṣitaiḥ
Dativeyuṣmeṣitāya yuṣmeṣitābhyām yuṣmeṣitebhyaḥ
Ablativeyuṣmeṣitāt yuṣmeṣitābhyām yuṣmeṣitebhyaḥ
Genitiveyuṣmeṣitasya yuṣmeṣitayoḥ yuṣmeṣitānām
Locativeyuṣmeṣite yuṣmeṣitayoḥ yuṣmeṣiteṣu

Compound yuṣmeṣita -

Adverb -yuṣmeṣitam -yuṣmeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria