Declension table of yuṣmadīya

Deva

NeuterSingularDualPlural
Nominativeyuṣmadīyam yuṣmadīye yuṣmadīyāni
Vocativeyuṣmadīya yuṣmadīye yuṣmadīyāni
Accusativeyuṣmadīyam yuṣmadīye yuṣmadīyāni
Instrumentalyuṣmadīyena yuṣmadīyābhyām yuṣmadīyaiḥ
Dativeyuṣmadīyāya yuṣmadīyābhyām yuṣmadīyebhyaḥ
Ablativeyuṣmadīyāt yuṣmadīyābhyām yuṣmadīyebhyaḥ
Genitiveyuṣmadīyasya yuṣmadīyayoḥ yuṣmadīyānām
Locativeyuṣmadīye yuṣmadīyayoḥ yuṣmadīyeṣu

Compound yuṣmadīya -

Adverb -yuṣmadīyam -yuṣmadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria