Declension table of ?yuṣmadāyatta

Deva

MasculineSingularDualPlural
Nominativeyuṣmadāyattaḥ yuṣmadāyattau yuṣmadāyattāḥ
Vocativeyuṣmadāyatta yuṣmadāyattau yuṣmadāyattāḥ
Accusativeyuṣmadāyattam yuṣmadāyattau yuṣmadāyattān
Instrumentalyuṣmadāyattena yuṣmadāyattābhyām yuṣmadāyattaiḥ yuṣmadāyattebhiḥ
Dativeyuṣmadāyattāya yuṣmadāyattābhyām yuṣmadāyattebhyaḥ
Ablativeyuṣmadāyattāt yuṣmadāyattābhyām yuṣmadāyattebhyaḥ
Genitiveyuṣmadāyattasya yuṣmadāyattayoḥ yuṣmadāyattānām
Locativeyuṣmadāyatte yuṣmadāyattayoḥ yuṣmadāyatteṣu

Compound yuṣmadāyatta -

Adverb -yuṣmadāyattam -yuṣmadāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria