Declension table of ?yuṣmāka

Deva

MasculineSingularDualPlural
Nominativeyuṣmākaḥ yuṣmākau yuṣmākāḥ
Vocativeyuṣmāka yuṣmākau yuṣmākāḥ
Accusativeyuṣmākam yuṣmākau yuṣmākān
Instrumentalyuṣmākeṇa yuṣmākābhyām yuṣmākaiḥ yuṣmākebhiḥ
Dativeyuṣmākāya yuṣmākābhyām yuṣmākebhyaḥ
Ablativeyuṣmākāt yuṣmākābhyām yuṣmākebhyaḥ
Genitiveyuṣmākasya yuṣmākayoḥ yuṣmākāṇām
Locativeyuṣmāke yuṣmākayoḥ yuṣmākeṣu

Compound yuṣmāka -

Adverb -yuṣmākam -yuṣmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria